सुबन्तावली ?अनिर्हत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनिर्हतम् अनिर्हते अनिर्हतानि
सम्बोधनम्अनिर्हत अनिर्हते अनिर्हतानि
द्वितीयाअनिर्हतम् अनिर्हते अनिर्हतानि
तृतीयाअनिर्हतेन अनिर्हताभ्याम् अनिर्हतैः
चतुर्थीअनिर्हताय अनिर्हताभ्याम् अनिर्हतेभ्यः
पञ्चमीअनिर्हतात् अनिर्हताभ्याम् अनिर्हतेभ्यः
षष्ठीअनिर्हतस्य अनिर्हतयोः अनिर्हतानाम्
सप्तमीअनिर्हते अनिर्हतयोः अनिर्हतेषु

समास अनिर्हत

अव्यय ॰अनिर्हतम् ॰अनिर्हतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria