Declension table of ?animittanirākṛta

Deva

MasculineSingularDualPlural
Nominativeanimittanirākṛtaḥ animittanirākṛtau animittanirākṛtāḥ
Vocativeanimittanirākṛta animittanirākṛtau animittanirākṛtāḥ
Accusativeanimittanirākṛtam animittanirākṛtau animittanirākṛtān
Instrumentalanimittanirākṛtena animittanirākṛtābhyām animittanirākṛtaiḥ animittanirākṛtebhiḥ
Dativeanimittanirākṛtāya animittanirākṛtābhyām animittanirākṛtebhyaḥ
Ablativeanimittanirākṛtāt animittanirākṛtābhyām animittanirākṛtebhyaḥ
Genitiveanimittanirākṛtasya animittanirākṛtayoḥ animittanirākṛtānām
Locativeanimittanirākṛte animittanirākṛtayoḥ animittanirākṛteṣu

Compound animittanirākṛta -

Adverb -animittanirākṛtam -animittanirākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria