सुबन्तावली ?अनिमित्तनिराकृत

Roma

पुमान्एकद्विबहु
प्रथमाअनिमित्तनिराकृतः अनिमित्तनिराकृतौ अनिमित्तनिराकृताः
सम्बोधनम्अनिमित्तनिराकृत अनिमित्तनिराकृतौ अनिमित्तनिराकृताः
द्वितीयाअनिमित्तनिराकृतम् अनिमित्तनिराकृतौ अनिमित्तनिराकृतान्
तृतीयाअनिमित्तनिराकृतेन अनिमित्तनिराकृताभ्याम् अनिमित्तनिराकृतैः अनिमित्तनिराकृतेभिः
चतुर्थीअनिमित्तनिराकृताय अनिमित्तनिराकृताभ्याम् अनिमित्तनिराकृतेभ्यः
पञ्चमीअनिमित्तनिराकृतात् अनिमित्तनिराकृताभ्याम् अनिमित्तनिराकृतेभ्यः
षष्ठीअनिमित्तनिराकृतस्य अनिमित्तनिराकृतयोः अनिमित्तनिराकृतानाम्
सप्तमीअनिमित्तनिराकृते अनिमित्तनिराकृतयोः अनिमित्तनिराकृतेषु

समास अनिमित्तनिराकृत

अव्यय ॰अनिमित्तनिराकृतम् ॰अनिमित्तनिराकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria