Declension table of ?animiṣācārya

Deva

MasculineSingularDualPlural
Nominativeanimiṣācāryaḥ animiṣācāryau animiṣācāryāḥ
Vocativeanimiṣācārya animiṣācāryau animiṣācāryāḥ
Accusativeanimiṣācāryam animiṣācāryau animiṣācāryān
Instrumentalanimiṣācāryeṇa animiṣācāryābhyām animiṣācāryaiḥ animiṣācāryebhiḥ
Dativeanimiṣācāryāya animiṣācāryābhyām animiṣācāryebhyaḥ
Ablativeanimiṣācāryāt animiṣācāryābhyām animiṣācāryebhyaḥ
Genitiveanimiṣācāryasya animiṣācāryayoḥ animiṣācāryāṇām
Locativeanimiṣācārye animiṣācāryayoḥ animiṣācāryeṣu

Compound animiṣācārya -

Adverb -animiṣācāryam -animiṣācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria