सुबन्तावली ?अनिमिषाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाअनिमिषाचार्यः अनिमिषाचार्यौ अनिमिषाचार्याः
सम्बोधनम्अनिमिषाचार्य अनिमिषाचार्यौ अनिमिषाचार्याः
द्वितीयाअनिमिषाचार्यम् अनिमिषाचार्यौ अनिमिषाचार्यान्
तृतीयाअनिमिषाचार्येण अनिमिषाचार्याभ्याम् अनिमिषाचार्यैः अनिमिषाचार्येभिः
चतुर्थीअनिमिषाचार्याय अनिमिषाचार्याभ्याम् अनिमिषाचार्येभ्यः
पञ्चमीअनिमिषाचार्यात् अनिमिषाचार्याभ्याम् अनिमिषाचार्येभ्यः
षष्ठीअनिमिषाचार्यस्य अनिमिषाचार्ययोः अनिमिषाचार्याणाम्
सप्तमीअनिमिषाचार्ये अनिमिषाचार्ययोः अनिमिषाचार्येषु

समास अनिमिषाचार्य

अव्यय ॰अनिमिषाचार्यम् ॰अनिमिषाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria