Declension table of anibhṛta

Deva

MasculineSingularDualPlural
Nominativeanibhṛtaḥ anibhṛtau anibhṛtāḥ
Vocativeanibhṛta anibhṛtau anibhṛtāḥ
Accusativeanibhṛtam anibhṛtau anibhṛtān
Instrumentalanibhṛtena anibhṛtābhyām anibhṛtaiḥ anibhṛtebhiḥ
Dativeanibhṛtāya anibhṛtābhyām anibhṛtebhyaḥ
Ablativeanibhṛtāt anibhṛtābhyām anibhṛtebhyaḥ
Genitiveanibhṛtasya anibhṛtayoḥ anibhṛtānām
Locativeanibhṛte anibhṛtayoḥ anibhṛteṣu

Compound anibhṛta -

Adverb -anibhṛtam -anibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria