Declension table of ?anibhṛṣṭataviṣi

Deva

MasculineSingularDualPlural
Nominativeanibhṛṣṭataviṣiḥ anibhṛṣṭataviṣī anibhṛṣṭataviṣayaḥ
Vocativeanibhṛṣṭataviṣe anibhṛṣṭataviṣī anibhṛṣṭataviṣayaḥ
Accusativeanibhṛṣṭataviṣim anibhṛṣṭataviṣī anibhṛṣṭataviṣīn
Instrumentalanibhṛṣṭataviṣiṇā anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhiḥ
Dativeanibhṛṣṭataviṣaye anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhyaḥ
Ablativeanibhṛṣṭataviṣeḥ anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhyaḥ
Genitiveanibhṛṣṭataviṣeḥ anibhṛṣṭataviṣyoḥ anibhṛṣṭataviṣīṇām
Locativeanibhṛṣṭataviṣau anibhṛṣṭataviṣyoḥ anibhṛṣṭataviṣiṣu

Compound anibhṛṣṭataviṣi -

Adverb -anibhṛṣṭataviṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria