सुबन्तावली ?अनिभृष्टतविषि

Roma

पुमान्एकद्विबहु
प्रथमाअनिभृष्टतविषिः अनिभृष्टतविषी अनिभृष्टतविषयः
सम्बोधनम्अनिभृष्टतविषे अनिभृष्टतविषी अनिभृष्टतविषयः
द्वितीयाअनिभृष्टतविषिम् अनिभृष्टतविषी अनिभृष्टतविषीन्
तृतीयाअनिभृष्टतविषिणा अनिभृष्टतविषिभ्याम् अनिभृष्टतविषिभिः
चतुर्थीअनिभृष्टतविषये अनिभृष्टतविषिभ्याम् अनिभृष्टतविषिभ्यः
पञ्चमीअनिभृष्टतविषेः अनिभृष्टतविषिभ्याम् अनिभृष्टतविषिभ्यः
षष्ठीअनिभृष्टतविषेः अनिभृष्टतविष्योः अनिभृष्टतविषीणाम्
सप्तमीअनिभृष्टतविषौ अनिभृष्टतविष्योः अनिभृष्टतविषिषु

समास अनिभृष्टतविषि

अव्यय ॰अनिभृष्टतविषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria