Declension table of ?anekadharmakathā

Deva

FeminineSingularDualPlural
Nominativeanekadharmakathā anekadharmakathe anekadharmakathāḥ
Vocativeanekadharmakathe anekadharmakathe anekadharmakathāḥ
Accusativeanekadharmakathām anekadharmakathe anekadharmakathāḥ
Instrumentalanekadharmakathayā anekadharmakathābhyām anekadharmakathābhiḥ
Dativeanekadharmakathāyai anekadharmakathābhyām anekadharmakathābhyaḥ
Ablativeanekadharmakathāyāḥ anekadharmakathābhyām anekadharmakathābhyaḥ
Genitiveanekadharmakathāyāḥ anekadharmakathayoḥ anekadharmakathānām
Locativeanekadharmakathāyām anekadharmakathayoḥ anekadharmakathāsu

Adverb -anekadharmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria