सुबन्तावली ?अनेकधर्मकथा

Roma

स्त्रीएकद्विबहु
प्रथमाअनेकधर्मकथा अनेकधर्मकथे अनेकधर्मकथाः
सम्बोधनम्अनेकधर्मकथे अनेकधर्मकथे अनेकधर्मकथाः
द्वितीयाअनेकधर्मकथाम् अनेकधर्मकथे अनेकधर्मकथाः
तृतीयाअनेकधर्मकथया अनेकधर्मकथाभ्याम् अनेकधर्मकथाभिः
चतुर्थीअनेकधर्मकथायै अनेकधर्मकथाभ्याम् अनेकधर्मकथाभ्यः
पञ्चमीअनेकधर्मकथायाः अनेकधर्मकथाभ्याम् अनेकधर्मकथाभ्यः
षष्ठीअनेकधर्मकथायाः अनेकधर्मकथयोः अनेकधर्मकथानाम्
सप्तमीअनेकधर्मकथायाम् अनेकधर्मकथयोः अनेकधर्मकथासु

अव्यय ॰अनेकधर्मकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria