Declension table of andolana

Deva

NeuterSingularDualPlural
Nominativeandolanam andolane andolanāni
Vocativeandolana andolane andolanāni
Accusativeandolanam andolane andolanāni
Instrumentalandolanena andolanābhyām andolanaiḥ
Dativeandolanāya andolanābhyām andolanebhyaḥ
Ablativeandolanāt andolanābhyām andolanebhyaḥ
Genitiveandolanasya andolanayoḥ andolanānām
Locativeandolane andolanayoḥ andolaneṣu

Compound andolana -

Adverb -andolanam -andolanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria