Declension table of ?andhatamasa

Deva

NeuterSingularDualPlural
Nominativeandhatamasam andhatamase andhatamasāni
Vocativeandhatamasa andhatamase andhatamasāni
Accusativeandhatamasam andhatamase andhatamasāni
Instrumentalandhatamasena andhatamasābhyām andhatamasaiḥ
Dativeandhatamasāya andhatamasābhyām andhatamasebhyaḥ
Ablativeandhatamasāt andhatamasābhyām andhatamasebhyaḥ
Genitiveandhatamasasya andhatamasayoḥ andhatamasānām
Locativeandhatamase andhatamasayoḥ andhatamaseṣu

Compound andhatamasa -

Adverb -andhatamasam -andhatamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria