सुबन्तावली ?अन्धतमस

Roma

नपुंसकम्एकद्विबहु
प्रथमाअन्धतमसम् अन्धतमसे अन्धतमसानि
सम्बोधनम्अन्धतमस अन्धतमसे अन्धतमसानि
द्वितीयाअन्धतमसम् अन्धतमसे अन्धतमसानि
तृतीयाअन्धतमसेन अन्धतमसाभ्याम् अन्धतमसैः
चतुर्थीअन्धतमसाय अन्धतमसाभ्याम् अन्धतमसेभ्यः
पञ्चमीअन्धतमसात् अन्धतमसाभ्याम् अन्धतमसेभ्यः
षष्ठीअन्धतमसस्य अन्धतमसयोः अन्धतमसानाम्
सप्तमीअन्धतमसे अन्धतमसयोः अन्धतमसेषु

समास अन्धतमस

अव्यय ॰अन्धतमसम् ॰अन्धतमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria