Declension table of ?andhambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeandhambhaviṣṇu_ā andhambhaviṣṇu_e andhambhaviṣṇu_āḥ
Vocativeandhambhaviṣṇu_e andhambhaviṣṇu_e andhambhaviṣṇu_āḥ
Accusativeandhambhaviṣṇu_ām andhambhaviṣṇu_e andhambhaviṣṇu_āḥ
Instrumentalandhambhaviṣṇu_ayā andhambhaviṣṇu_ābhyām andhambhaviṣṇu_ābhiḥ
Dativeandhambhaviṣṇu_āyai andhambhaviṣṇu_ābhyām andhambhaviṣṇu_ābhyaḥ
Ablativeandhambhaviṣṇu_āyāḥ andhambhaviṣṇu_ābhyām andhambhaviṣṇu_ābhyaḥ
Genitiveandhambhaviṣṇu_āyāḥ andhambhaviṣṇu_ayoḥ andhambhaviṣṇu_ānām
Locativeandhambhaviṣṇu_āyām andhambhaviṣṇu_ayoḥ andhambhaviṣṇu_āsu

Adverb -andhambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria