सुबन्तावली ?अन्धम्भविष्णु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअन्धम्भविष्णु आ अन्धम्भविष्णु ए अन्धम्भविष्णु आः
सम्बोधनम्अन्धम्भविष्णु ए अन्धम्भविष्णु ए अन्धम्भविष्णु आः
द्वितीयाअन्धम्भविष्णु आम् अन्धम्भविष्णु ए अन्धम्भविष्णु आः
तृतीयाअन्धम्भविष्णु अया अन्धम्भविष्णु आभ्याम् अन्धम्भविष्णु आभिः
चतुर्थीअन्धम्भविष्णु आयै अन्धम्भविष्णु आभ्याम् अन्धम्भविष्णु आभ्यः
पञ्चमीअन्धम्भविष्णु आयाः अन्धम्भविष्णु आभ्याम् अन्धम्भविष्णु आभ्यः
षष्ठीअन्धम्भविष्णु आयाः अन्धम्भविष्णु अयोः अन्धम्भविष्णु आनाम्
सप्तमीअन्धम्भविष्णु आयाम् अन्धम्भविष्णु अयोः अन्धम्भविष्णु आसु

अव्यय ॰अन्धम्भविष्णु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria