Declension table of ?andhakaghātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | andhakaghātī | andhakaghātinau | andhakaghātinaḥ |
Vocative | andhakaghātin | andhakaghātinau | andhakaghātinaḥ |
Accusative | andhakaghātinam | andhakaghātinau | andhakaghātinaḥ |
Instrumental | andhakaghātinā | andhakaghātibhyām | andhakaghātibhiḥ |
Dative | andhakaghātine | andhakaghātibhyām | andhakaghātibhyaḥ |
Ablative | andhakaghātinaḥ | andhakaghātibhyām | andhakaghātibhyaḥ |
Genitive | andhakaghātinaḥ | andhakaghātinoḥ | andhakaghātinām |
Locative | andhakaghātini | andhakaghātinoḥ | andhakaghātiṣu |