Declension table of ?andhakaghātin

Deva

MasculineSingularDualPlural
Nominativeandhakaghātī andhakaghātinau andhakaghātinaḥ
Vocativeandhakaghātin andhakaghātinau andhakaghātinaḥ
Accusativeandhakaghātinam andhakaghātinau andhakaghātinaḥ
Instrumentalandhakaghātinā andhakaghātibhyām andhakaghātibhiḥ
Dativeandhakaghātine andhakaghātibhyām andhakaghātibhyaḥ
Ablativeandhakaghātinaḥ andhakaghātibhyām andhakaghātibhyaḥ
Genitiveandhakaghātinaḥ andhakaghātinoḥ andhakaghātinām
Locativeandhakaghātini andhakaghātinoḥ andhakaghātiṣu

Compound andhakaghāti -

Adverb -andhakaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria