सुबन्तावली ?अन्धकघातिन्

Roma

पुमान्एकद्विबहु
प्रथमाअन्धकघाती अन्धकघातिनौ अन्धकघातिनः
सम्बोधनम्अन्धकघातिन् अन्धकघातिनौ अन्धकघातिनः
द्वितीयाअन्धकघातिनम् अन्धकघातिनौ अन्धकघातिनः
तृतीयाअन्धकघातिना अन्धकघातिभ्याम् अन्धकघातिभिः
चतुर्थीअन्धकघातिने अन्धकघातिभ्याम् अन्धकघातिभ्यः
पञ्चमीअन्धकघातिनः अन्धकघातिभ्याम् अन्धकघातिभ्यः
षष्ठीअन्धकघातिनः अन्धकघातिनोः अन्धकघातिनाम्
सप्तमीअन्धकघातिनि अन्धकघातिनोः अन्धकघातिषु

समास अन्धकघाति

अव्यय ॰अन्धकघाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria