Declension table of andha

Deva

MasculineSingularDualPlural
Nominativeandhaḥ andhau andhāḥ
Vocativeandha andhau andhāḥ
Accusativeandham andhau andhān
Instrumentalandhena andhābhyām andhaiḥ andhebhiḥ
Dativeandhāya andhābhyām andhebhyaḥ
Ablativeandhāt andhābhyām andhebhyaḥ
Genitiveandhasya andhayoḥ andhānām
Locativeandhe andhayoḥ andheṣu

Compound andha -

Adverb -andham -andhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria