Declension table of ?anayaṅgata

Deva

MasculineSingularDualPlural
Nominativeanayaṅgataḥ anayaṅgatau anayaṅgatāḥ
Vocativeanayaṅgata anayaṅgatau anayaṅgatāḥ
Accusativeanayaṅgatam anayaṅgatau anayaṅgatān
Instrumentalanayaṅgatena anayaṅgatābhyām anayaṅgataiḥ anayaṅgatebhiḥ
Dativeanayaṅgatāya anayaṅgatābhyām anayaṅgatebhyaḥ
Ablativeanayaṅgatāt anayaṅgatābhyām anayaṅgatebhyaḥ
Genitiveanayaṅgatasya anayaṅgatayoḥ anayaṅgatānām
Locativeanayaṅgate anayaṅgatayoḥ anayaṅgateṣu

Compound anayaṅgata -

Adverb -anayaṅgatam -anayaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria