सुबन्तावली ?अनयङ्गत

Roma

पुमान्एकद्विबहु
प्रथमाअनयङ्गतः अनयङ्गतौ अनयङ्गताः
सम्बोधनम्अनयङ्गत अनयङ्गतौ अनयङ्गताः
द्वितीयाअनयङ्गतम् अनयङ्गतौ अनयङ्गतान्
तृतीयाअनयङ्गतेन अनयङ्गताभ्याम् अनयङ्गतैः अनयङ्गतेभिः
चतुर्थीअनयङ्गताय अनयङ्गताभ्याम् अनयङ्गतेभ्यः
पञ्चमीअनयङ्गतात् अनयङ्गताभ्याम् अनयङ्गतेभ्यः
षष्ठीअनयङ्गतस्य अनयङ्गतयोः अनयङ्गतानाम्
सप्तमीअनयङ्गते अनयङ्गतयोः अनयङ्गतेषु

समास अनयङ्गत

अव्यय ॰अनयङ्गतम् ॰अनयङ्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria