Declension table of ?anavrata

Deva

MasculineSingularDualPlural
Nominativeanavrataḥ anavratau anavratāḥ
Vocativeanavrata anavratau anavratāḥ
Accusativeanavratam anavratau anavratān
Instrumentalanavratena anavratābhyām anavrataiḥ anavratebhiḥ
Dativeanavratāya anavratābhyām anavratebhyaḥ
Ablativeanavratāt anavratābhyām anavratebhyaḥ
Genitiveanavratasya anavratayoḥ anavratānām
Locativeanavrate anavratayoḥ anavrateṣu

Compound anavrata -

Adverb -anavratam -anavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria