सुबन्तावली ?अनव्रत

Roma

पुमान्एकद्विबहु
प्रथमाअनव्रतः अनव्रतौ अनव्रताः
सम्बोधनम्अनव्रत अनव्रतौ अनव्रताः
द्वितीयाअनव्रतम् अनव्रतौ अनव्रतान्
तृतीयाअनव्रतेन अनव्रताभ्याम् अनव्रतैः अनव्रतेभिः
चतुर्थीअनव्रताय अनव्रताभ्याम् अनव्रतेभ्यः
पञ्चमीअनव्रतात् अनव्रताभ्याम् अनव्रतेभ्यः
षष्ठीअनव्रतस्य अनव्रतयोः अनव्रतानाम्
सप्तमीअनव्रते अनव्रतयोः अनव्रतेषु

समास अनव्रत

अव्यय ॰अनव्रतम् ॰अनव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria