Declension table of ?anavaskara

Deva

MasculineSingularDualPlural
Nominativeanavaskaraḥ anavaskarau anavaskarāḥ
Vocativeanavaskara anavaskarau anavaskarāḥ
Accusativeanavaskaram anavaskarau anavaskarān
Instrumentalanavaskareṇa anavaskarābhyām anavaskaraiḥ anavaskarebhiḥ
Dativeanavaskarāya anavaskarābhyām anavaskarebhyaḥ
Ablativeanavaskarāt anavaskarābhyām anavaskarebhyaḥ
Genitiveanavaskarasya anavaskarayoḥ anavaskarāṇām
Locativeanavaskare anavaskarayoḥ anavaskareṣu

Compound anavaskara -

Adverb -anavaskaram -anavaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria