सुबन्तावली ?अनवस्कर

Roma

पुमान्एकद्विबहु
प्रथमाअनवस्करः अनवस्करौ अनवस्कराः
सम्बोधनम्अनवस्कर अनवस्करौ अनवस्कराः
द्वितीयाअनवस्करम् अनवस्करौ अनवस्करान्
तृतीयाअनवस्करेण अनवस्कराभ्याम् अनवस्करैः अनवस्करेभिः
चतुर्थीअनवस्कराय अनवस्कराभ्याम् अनवस्करेभ्यः
पञ्चमीअनवस्करात् अनवस्कराभ्याम् अनवस्करेभ्यः
षष्ठीअनवस्करस्य अनवस्करयोः अनवस्कराणाम्
सप्तमीअनवस्करे अनवस्करयोः अनवस्करेषु

समास अनवस्कर

अव्यय ॰अनवस्करम् ॰अनवस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria