Declension table of ?anavagata

Deva

MasculineSingularDualPlural
Nominativeanavagataḥ anavagatau anavagatāḥ
Vocativeanavagata anavagatau anavagatāḥ
Accusativeanavagatam anavagatau anavagatān
Instrumentalanavagatena anavagatābhyām anavagataiḥ anavagatebhiḥ
Dativeanavagatāya anavagatābhyām anavagatebhyaḥ
Ablativeanavagatāt anavagatābhyām anavagatebhyaḥ
Genitiveanavagatasya anavagatayoḥ anavagatānām
Locativeanavagate anavagatayoḥ anavagateṣu

Compound anavagata -

Adverb -anavagatam -anavagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria