सुबन्तावली ?अनवगत

Roma

पुमान्एकद्विबहु
प्रथमाअनवगतः अनवगतौ अनवगताः
सम्बोधनम्अनवगत अनवगतौ अनवगताः
द्वितीयाअनवगतम् अनवगतौ अनवगतान्
तृतीयाअनवगतेन अनवगताभ्याम् अनवगतैः अनवगतेभिः
चतुर्थीअनवगताय अनवगताभ्याम् अनवगतेभ्यः
पञ्चमीअनवगतात् अनवगताभ्याम् अनवगतेभ्यः
षष्ठीअनवगतस्य अनवगतयोः अनवगतानाम्
सप्तमीअनवगते अनवगतयोः अनवगतेषु

समास अनवगत

अव्यय ॰अनवगतम् ॰अनवगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria