Declension table of ?anavadharṣya

Deva

NeuterSingularDualPlural
Nominativeanavadharṣyam anavadharṣye anavadharṣyāṇi
Vocativeanavadharṣya anavadharṣye anavadharṣyāṇi
Accusativeanavadharṣyam anavadharṣye anavadharṣyāṇi
Instrumentalanavadharṣyeṇa anavadharṣyābhyām anavadharṣyaiḥ
Dativeanavadharṣyāya anavadharṣyābhyām anavadharṣyebhyaḥ
Ablativeanavadharṣyāt anavadharṣyābhyām anavadharṣyebhyaḥ
Genitiveanavadharṣyasya anavadharṣyayoḥ anavadharṣyāṇām
Locativeanavadharṣye anavadharṣyayoḥ anavadharṣyeṣu

Compound anavadharṣya -

Adverb -anavadharṣyam -anavadharṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria