सुबन्तावली ?अनवधर्ष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवधर्ष्यम् अनवधर्ष्ये अनवधर्ष्याणि
सम्बोधनम्अनवधर्ष्य अनवधर्ष्ये अनवधर्ष्याणि
द्वितीयाअनवधर्ष्यम् अनवधर्ष्ये अनवधर्ष्याणि
तृतीयाअनवधर्ष्येण अनवधर्ष्याभ्याम् अनवधर्ष्यैः
चतुर्थीअनवधर्ष्याय अनवधर्ष्याभ्याम् अनवधर्ष्येभ्यः
पञ्चमीअनवधर्ष्यात् अनवधर्ष्याभ्याम् अनवधर्ष्येभ्यः
षष्ठीअनवधर्ष्यस्य अनवधर्ष्ययोः अनवधर्ष्याणाम्
सप्तमीअनवधर्ष्ये अनवधर्ष्ययोः अनवधर्ष्येषु

समास अनवधर्ष्य

अव्यय ॰अनवधर्ष्यम् ॰अनवधर्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria