Declension table of ?anavabudhyamāna

Deva

NeuterSingularDualPlural
Nominativeanavabudhyamānam anavabudhyamāne anavabudhyamānāni
Vocativeanavabudhyamāna anavabudhyamāne anavabudhyamānāni
Accusativeanavabudhyamānam anavabudhyamāne anavabudhyamānāni
Instrumentalanavabudhyamānena anavabudhyamānābhyām anavabudhyamānaiḥ
Dativeanavabudhyamānāya anavabudhyamānābhyām anavabudhyamānebhyaḥ
Ablativeanavabudhyamānāt anavabudhyamānābhyām anavabudhyamānebhyaḥ
Genitiveanavabudhyamānasya anavabudhyamānayoḥ anavabudhyamānānām
Locativeanavabudhyamāne anavabudhyamānayoḥ anavabudhyamāneṣu

Compound anavabudhyamāna -

Adverb -anavabudhyamānam -anavabudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria