सुबन्तावली ?अनवबुध्यमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवबुध्यमानम् अनवबुध्यमाने अनवबुध्यमानानि
सम्बोधनम्अनवबुध्यमान अनवबुध्यमाने अनवबुध्यमानानि
द्वितीयाअनवबुध्यमानम् अनवबुध्यमाने अनवबुध्यमानानि
तृतीयाअनवबुध्यमानेन अनवबुध्यमानाभ्याम् अनवबुध्यमानैः
चतुर्थीअनवबुध्यमानाय अनवबुध्यमानाभ्याम् अनवबुध्यमानेभ्यः
पञ्चमीअनवबुध्यमानात् अनवबुध्यमानाभ्याम् अनवबुध्यमानेभ्यः
षष्ठीअनवबुध्यमानस्य अनवबुध्यमानयोः अनवबुध्यमानानाम्
सप्तमीअनवबुध्यमाने अनवबुध्यमानयोः अनवबुध्यमानेषु

समास अनवबुध्यमान

अव्यय ॰अनवबुध्यमानम् ॰अनवबुध्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria