Declension table of ?anatidṛśya

Deva

MasculineSingularDualPlural
Nominativeanatidṛśyaḥ anatidṛśyau anatidṛśyāḥ
Vocativeanatidṛśya anatidṛśyau anatidṛśyāḥ
Accusativeanatidṛśyam anatidṛśyau anatidṛśyān
Instrumentalanatidṛśyena anatidṛśyābhyām anatidṛśyaiḥ anatidṛśyebhiḥ
Dativeanatidṛśyāya anatidṛśyābhyām anatidṛśyebhyaḥ
Ablativeanatidṛśyāt anatidṛśyābhyām anatidṛśyebhyaḥ
Genitiveanatidṛśyasya anatidṛśyayoḥ anatidṛśyānām
Locativeanatidṛśye anatidṛśyayoḥ anatidṛśyeṣu

Compound anatidṛśya -

Adverb -anatidṛśyam -anatidṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria