सुबन्तावली ?अनतिदृश्य

Roma

पुमान्एकद्विबहु
प्रथमाअनतिदृश्यः अनतिदृश्यौ अनतिदृश्याः
सम्बोधनम्अनतिदृश्य अनतिदृश्यौ अनतिदृश्याः
द्वितीयाअनतिदृश्यम् अनतिदृश्यौ अनतिदृश्यान्
तृतीयाअनतिदृश्येन अनतिदृश्याभ्याम् अनतिदृश्यैः अनतिदृश्येभिः
चतुर्थीअनतिदृश्याय अनतिदृश्याभ्याम् अनतिदृश्येभ्यः
पञ्चमीअनतिदृश्यात् अनतिदृश्याभ्याम् अनतिदृश्येभ्यः
षष्ठीअनतिदृश्यस्य अनतिदृश्ययोः अनतिदृश्यानाम्
सप्तमीअनतिदृश्ये अनतिदृश्ययोः अनतिदृश्येषु

समास अनतिदृश्य

अव्यय ॰अनतिदृश्यम् ॰अनतिदृश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria