Declension table of ?anarthadarśin

Deva

MasculineSingularDualPlural
Nominativeanarthadarśī anarthadarśinau anarthadarśinaḥ
Vocativeanarthadarśin anarthadarśinau anarthadarśinaḥ
Accusativeanarthadarśinam anarthadarśinau anarthadarśinaḥ
Instrumentalanarthadarśinā anarthadarśibhyām anarthadarśibhiḥ
Dativeanarthadarśine anarthadarśibhyām anarthadarśibhyaḥ
Ablativeanarthadarśinaḥ anarthadarśibhyām anarthadarśibhyaḥ
Genitiveanarthadarśinaḥ anarthadarśinoḥ anarthadarśinām
Locativeanarthadarśini anarthadarśinoḥ anarthadarśiṣu

Compound anarthadarśi -

Adverb -anarthadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria