सुबन्तावली ?अनर्थदर्शिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनर्थदर्शी अनर्थदर्शिनौ अनर्थदर्शिनः
सम्बोधनम्अनर्थदर्शिन् अनर्थदर्शिनौ अनर्थदर्शिनः
द्वितीयाअनर्थदर्शिनम् अनर्थदर्शिनौ अनर्थदर्शिनः
तृतीयाअनर्थदर्शिना अनर्थदर्शिभ्याम् अनर्थदर्शिभिः
चतुर्थीअनर्थदर्शिने अनर्थदर्शिभ्याम् अनर्थदर्शिभ्यः
पञ्चमीअनर्थदर्शिनः अनर्थदर्शिभ्याम् अनर्थदर्शिभ्यः
षष्ठीअनर्थदर्शिनः अनर्थदर्शिनोः अनर्थदर्शिनाम्
सप्तमीअनर्थदर्शिनि अनर्थदर्शिनोः अनर्थदर्शिषु

समास अनर्थदर्शि

अव्यय ॰अनर्थदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria