Declension table of ?anapadoṣya

Deva

MasculineSingularDualPlural
Nominativeanapadoṣyaḥ anapadoṣyau anapadoṣyāḥ
Vocativeanapadoṣya anapadoṣyau anapadoṣyāḥ
Accusativeanapadoṣyam anapadoṣyau anapadoṣyān
Instrumentalanapadoṣyeṇa anapadoṣyābhyām anapadoṣyaiḥ anapadoṣyebhiḥ
Dativeanapadoṣyāya anapadoṣyābhyām anapadoṣyebhyaḥ
Ablativeanapadoṣyāt anapadoṣyābhyām anapadoṣyebhyaḥ
Genitiveanapadoṣyasya anapadoṣyayoḥ anapadoṣyāṇām
Locativeanapadoṣye anapadoṣyayoḥ anapadoṣyeṣu

Compound anapadoṣya -

Adverb -anapadoṣyam -anapadoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria