Declension table of anapadoṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anapadoṣyaḥ | anapadoṣyau | anapadoṣyāḥ |
Vocative | anapadoṣya | anapadoṣyau | anapadoṣyāḥ |
Accusative | anapadoṣyam | anapadoṣyau | anapadoṣyān |
Instrumental | anapadoṣyeṇa | anapadoṣyābhyām | anapadoṣyaiḥ |
Dative | anapadoṣyāya | anapadoṣyābhyām | anapadoṣyebhyaḥ |
Ablative | anapadoṣyāt | anapadoṣyābhyām | anapadoṣyebhyaḥ |
Genitive | anapadoṣyasya | anapadoṣyayoḥ | anapadoṣyāṇām |
Locative | anapadoṣye | anapadoṣyayoḥ | anapadoṣyeṣu |