सुबन्तावली ?अनपदोष्य

Roma

पुमान्एकद्विबहु
प्रथमाअनपदोष्यः अनपदोष्यौ अनपदोष्याः
सम्बोधनम्अनपदोष्य अनपदोष्यौ अनपदोष्याः
द्वितीयाअनपदोष्यम् अनपदोष्यौ अनपदोष्यान्
तृतीयाअनपदोष्येण अनपदोष्याभ्याम् अनपदोष्यैः अनपदोष्येभिः
चतुर्थीअनपदोष्याय अनपदोष्याभ्याम् अनपदोष्येभ्यः
पञ्चमीअनपदोष्यात् अनपदोष्याभ्याम् अनपदोष्येभ्यः
षष्ठीअनपदोष्यस्य अनपदोष्ययोः अनपदोष्याणाम्
सप्तमीअनपदोष्ये अनपदोष्ययोः अनपदोष्येषु

समास अनपदोष्य

अव्यय ॰अनपदोष्यम् ॰अनपदोष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria