Declension table of ?ananvāgata

Deva

NeuterSingularDualPlural
Nominativeananvāgatam ananvāgate ananvāgatāni
Vocativeananvāgata ananvāgate ananvāgatāni
Accusativeananvāgatam ananvāgate ananvāgatāni
Instrumentalananvāgatena ananvāgatābhyām ananvāgataiḥ
Dativeananvāgatāya ananvāgatābhyām ananvāgatebhyaḥ
Ablativeananvāgatāt ananvāgatābhyām ananvāgatebhyaḥ
Genitiveananvāgatasya ananvāgatayoḥ ananvāgatānām
Locativeananvāgate ananvāgatayoḥ ananvāgateṣu

Compound ananvāgata -

Adverb -ananvāgatam -ananvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria