सुबन्तावली ?अनन्वागत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनन्वागतम् अनन्वागते अनन्वागतानि
सम्बोधनम्अनन्वागत अनन्वागते अनन्वागतानि
द्वितीयाअनन्वागतम् अनन्वागते अनन्वागतानि
तृतीयाअनन्वागतेन अनन्वागताभ्याम् अनन्वागतैः
चतुर्थीअनन्वागताय अनन्वागताभ्याम् अनन्वागतेभ्यः
पञ्चमीअनन्वागतात् अनन्वागताभ्याम् अनन्वागतेभ्यः
षष्ठीअनन्वागतस्य अनन्वागतयोः अनन्वागतानाम्
सप्तमीअनन्वागते अनन्वागतयोः अनन्वागतेषु

समास अनन्वागत

अव्यय ॰अनन्वागतम् ॰अनन्वागतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria