Declension table of anantavijaya

Deva

MasculineSingularDualPlural
Nominativeanantavijayaḥ anantavijayau anantavijayāḥ
Vocativeanantavijaya anantavijayau anantavijayāḥ
Accusativeanantavijayam anantavijayau anantavijayān
Instrumentalanantavijayena anantavijayābhyām anantavijayaiḥ anantavijayebhiḥ
Dativeanantavijayāya anantavijayābhyām anantavijayebhyaḥ
Ablativeanantavijayāt anantavijayābhyām anantavijayebhyaḥ
Genitiveanantavijayasya anantavijayayoḥ anantavijayānām
Locativeanantavijaye anantavijayayoḥ anantavijayeṣu

Compound anantavijaya -

Adverb -anantavijayam -anantavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria