सुबन्तावली अनन्तविजय

Roma

पुमान्एकद्विबहु
प्रथमाअनन्तविजयः अनन्तविजयौ अनन्तविजयाः
सम्बोधनम्अनन्तविजय अनन्तविजयौ अनन्तविजयाः
द्वितीयाअनन्तविजयम् अनन्तविजयौ अनन्तविजयान्
तृतीयाअनन्तविजयेन अनन्तविजयाभ्याम् अनन्तविजयैः अनन्तविजयेभिः
चतुर्थीअनन्तविजयाय अनन्तविजयाभ्याम् अनन्तविजयेभ्यः
पञ्चमीअनन्तविजयात् अनन्तविजयाभ्याम् अनन्तविजयेभ्यः
षष्ठीअनन्तविजयस्य अनन्तविजययोः अनन्तविजयानाम्
सप्तमीअनन्तविजये अनन्तविजययोः अनन्तविजयेषु

समास अनन्तविजय

अव्यय ॰अनन्तविजयम् ॰अनन्तविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria