Declension table of ?anantarūpa

Deva

NeuterSingularDualPlural
Nominativeanantarūpam anantarūpe anantarūpāṇi
Vocativeanantarūpa anantarūpe anantarūpāṇi
Accusativeanantarūpam anantarūpe anantarūpāṇi
Instrumentalanantarūpeṇa anantarūpābhyām anantarūpaiḥ
Dativeanantarūpāya anantarūpābhyām anantarūpebhyaḥ
Ablativeanantarūpāt anantarūpābhyām anantarūpebhyaḥ
Genitiveanantarūpasya anantarūpayoḥ anantarūpāṇām
Locativeanantarūpe anantarūpayoḥ anantarūpeṣu

Compound anantarūpa -

Adverb -anantarūpam -anantarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria