सुबन्तावली ?अनन्तरूप

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनन्तरूपम् अनन्तरूपे अनन्तरूपाणि
सम्बोधनम्अनन्तरूप अनन्तरूपे अनन्तरूपाणि
द्वितीयाअनन्तरूपम् अनन्तरूपे अनन्तरूपाणि
तृतीयाअनन्तरूपेण अनन्तरूपाभ्याम् अनन्तरूपैः
चतुर्थीअनन्तरूपाय अनन्तरूपाभ्याम् अनन्तरूपेभ्यः
पञ्चमीअनन्तरूपात् अनन्तरूपाभ्याम् अनन्तरूपेभ्यः
षष्ठीअनन्तरूपस्य अनन्तरूपयोः अनन्तरूपाणाम्
सप्तमीअनन्तरूपे अनन्तरूपयोः अनन्तरूपेषु

समास अनन्तरूप

अव्यय ॰अनन्तरूपम् ॰अनन्तरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria