Declension table of anantabhaṭṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anantabhaṭṭaḥ | anantabhaṭṭau | anantabhaṭṭāḥ |
Vocative | anantabhaṭṭa | anantabhaṭṭau | anantabhaṭṭāḥ |
Accusative | anantabhaṭṭam | anantabhaṭṭau | anantabhaṭṭān |
Instrumental | anantabhaṭṭena | anantabhaṭṭābhyām | anantabhaṭṭaiḥ |
Dative | anantabhaṭṭāya | anantabhaṭṭābhyām | anantabhaṭṭebhyaḥ |
Ablative | anantabhaṭṭāt | anantabhaṭṭābhyām | anantabhaṭṭebhyaḥ |
Genitive | anantabhaṭṭasya | anantabhaṭṭayoḥ | anantabhaṭṭānām |
Locative | anantabhaṭṭe | anantabhaṭṭayoḥ | anantabhaṭṭeṣu |