Declension table of ?anantabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeanantabhaṭṭaḥ anantabhaṭṭau anantabhaṭṭāḥ
Vocativeanantabhaṭṭa anantabhaṭṭau anantabhaṭṭāḥ
Accusativeanantabhaṭṭam anantabhaṭṭau anantabhaṭṭān
Instrumentalanantabhaṭṭena anantabhaṭṭābhyām anantabhaṭṭaiḥ anantabhaṭṭebhiḥ
Dativeanantabhaṭṭāya anantabhaṭṭābhyām anantabhaṭṭebhyaḥ
Ablativeanantabhaṭṭāt anantabhaṭṭābhyām anantabhaṭṭebhyaḥ
Genitiveanantabhaṭṭasya anantabhaṭṭayoḥ anantabhaṭṭānām
Locativeanantabhaṭṭe anantabhaṭṭayoḥ anantabhaṭṭeṣu

Compound anantabhaṭṭa -

Adverb -anantabhaṭṭam -anantabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria