सुबन्तावली ?अनन्तभट्ट

Roma

पुमान्एकद्विबहु
प्रथमाअनन्तभट्टः अनन्तभट्टौ अनन्तभट्टाः
सम्बोधनम्अनन्तभट्ट अनन्तभट्टौ अनन्तभट्टाः
द्वितीयाअनन्तभट्टम् अनन्तभट्टौ अनन्तभट्टान्
तृतीयाअनन्तभट्टेन अनन्तभट्टाभ्याम् अनन्तभट्टैः अनन्तभट्टेभिः
चतुर्थीअनन्तभट्टाय अनन्तभट्टाभ्याम् अनन्तभट्टेभ्यः
पञ्चमीअनन्तभट्टात् अनन्तभट्टाभ्याम् अनन्तभट्टेभ्यः
षष्ठीअनन्तभट्टस्य अनन्तभट्टयोः अनन्तभट्टानाम्
सप्तमीअनन्तभट्टे अनन्तभट्टयोः अनन्तभट्टेषु

समास अनन्तभट्ट

अव्यय ॰अनन्तभट्टम् ॰अनन्तभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria