Declension table of ?analaṅkariṣṇu

Deva

MasculineSingularDualPlural
Nominativeanalaṅkariṣṇuḥ analaṅkariṣṇū analaṅkariṣṇavaḥ
Vocativeanalaṅkariṣṇo analaṅkariṣṇū analaṅkariṣṇavaḥ
Accusativeanalaṅkariṣṇum analaṅkariṣṇū analaṅkariṣṇūn
Instrumentalanalaṅkariṣṇunā analaṅkariṣṇubhyām analaṅkariṣṇubhiḥ
Dativeanalaṅkariṣṇave analaṅkariṣṇubhyām analaṅkariṣṇubhyaḥ
Ablativeanalaṅkariṣṇoḥ analaṅkariṣṇubhyām analaṅkariṣṇubhyaḥ
Genitiveanalaṅkariṣṇoḥ analaṅkariṣṇvoḥ analaṅkariṣṇūnām
Locativeanalaṅkariṣṇau analaṅkariṣṇvoḥ analaṅkariṣṇuṣu

Compound analaṅkariṣṇu -

Adverb -analaṅkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria