सुबन्तावली ?अनलङ्करिष्णु

Roma

पुमान्एकद्विबहु
प्रथमाअनलङ्करिष्णुः अनलङ्करिष्णू अनलङ्करिष्णवः
सम्बोधनम्अनलङ्करिष्णो अनलङ्करिष्णू अनलङ्करिष्णवः
द्वितीयाअनलङ्करिष्णुम् अनलङ्करिष्णू अनलङ्करिष्णून्
तृतीयाअनलङ्करिष्णुना अनलङ्करिष्णुभ्याम् अनलङ्करिष्णुभिः
चतुर्थीअनलङ्करिष्णवे अनलङ्करिष्णुभ्याम् अनलङ्करिष्णुभ्यः
पञ्चमीअनलङ्करिष्णोः अनलङ्करिष्णुभ्याम् अनलङ्करिष्णुभ्यः
षष्ठीअनलङ्करिष्णोः अनलङ्करिष्ण्वोः अनलङ्करिष्णूनाम्
सप्तमीअनलङ्करिष्णौ अनलङ्करिष्ण्वोः अनलङ्करिष्णुषु

समास अनलङ्करिष्णु

अव्यय ॰अनलङ्करिष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria