Declension table of ?anaṅgaharṣa

Deva

MasculineSingularDualPlural
Nominativeanaṅgaharṣaḥ anaṅgaharṣau anaṅgaharṣāḥ
Vocativeanaṅgaharṣa anaṅgaharṣau anaṅgaharṣāḥ
Accusativeanaṅgaharṣam anaṅgaharṣau anaṅgaharṣān
Instrumentalanaṅgaharṣeṇa anaṅgaharṣābhyām anaṅgaharṣaiḥ anaṅgaharṣebhiḥ
Dativeanaṅgaharṣāya anaṅgaharṣābhyām anaṅgaharṣebhyaḥ
Ablativeanaṅgaharṣāt anaṅgaharṣābhyām anaṅgaharṣebhyaḥ
Genitiveanaṅgaharṣasya anaṅgaharṣayoḥ anaṅgaharṣāṇām
Locativeanaṅgaharṣe anaṅgaharṣayoḥ anaṅgaharṣeṣu

Compound anaṅgaharṣa -

Adverb -anaṅgaharṣam -anaṅgaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria