सुबन्तावली ?अनङ्गहर्ष

Roma

पुमान्एकद्विबहु
प्रथमाअनङ्गहर्षः अनङ्गहर्षौ अनङ्गहर्षाः
सम्बोधनम्अनङ्गहर्ष अनङ्गहर्षौ अनङ्गहर्षाः
द्वितीयाअनङ्गहर्षम् अनङ्गहर्षौ अनङ्गहर्षान्
तृतीयाअनङ्गहर्षेण अनङ्गहर्षाभ्याम् अनङ्गहर्षैः अनङ्गहर्षेभिः
चतुर्थीअनङ्गहर्षाय अनङ्गहर्षाभ्याम् अनङ्गहर्षेभ्यः
पञ्चमीअनङ्गहर्षात् अनङ्गहर्षाभ्याम् अनङ्गहर्षेभ्यः
षष्ठीअनङ्गहर्षस्य अनङ्गहर्षयोः अनङ्गहर्षाणाम्
सप्तमीअनङ्गहर्षे अनङ्गहर्षयोः अनङ्गहर्षेषु

समास अनङ्गहर्ष

अव्यय ॰अनङ्गहर्षम् ॰अनङ्गहर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria