Declension table of ?anadat

Deva

MasculineSingularDualPlural
Nominativeanadan anadantau anadantaḥ
Vocativeanadan anadantau anadantaḥ
Accusativeanadantam anadantau anadataḥ
Instrumentalanadatā anadadbhyām anadadbhiḥ
Dativeanadate anadadbhyām anadadbhyaḥ
Ablativeanadataḥ anadadbhyām anadadbhyaḥ
Genitiveanadataḥ anadatoḥ anadatām
Locativeanadati anadatoḥ anadatsu

Compound anadat -

Adverb -anadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria