सुबन्तावली ?अनदत्

Roma

पुमान्एकद्विबहु
प्रथमाअनदन् अनदन्तौ अनदन्तः
सम्बोधनम्अनदन् अनदन्तौ अनदन्तः
द्वितीयाअनदन्तम् अनदन्तौ अनदतः
तृतीयाअनदता अनदद्भ्याम् अनदद्भिः
चतुर्थीअनदते अनदद्भ्याम् अनदद्भ्यः
पञ्चमीअनदतः अनदद्भ्याम् अनदद्भ्यः
षष्ठीअनदतः अनदतोः अनदताम्
सप्तमीअनदति अनदतोः अनदत्सु

समास अनदत्

अव्यय ॰अनदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria